Declension table of ?sandīpita

Deva

NeuterSingularDualPlural
Nominativesandīpitam sandīpite sandīpitāni
Vocativesandīpita sandīpite sandīpitāni
Accusativesandīpitam sandīpite sandīpitāni
Instrumentalsandīpitena sandīpitābhyām sandīpitaiḥ
Dativesandīpitāya sandīpitābhyām sandīpitebhyaḥ
Ablativesandīpitāt sandīpitābhyām sandīpitebhyaḥ
Genitivesandīpitasya sandīpitayoḥ sandīpitānām
Locativesandīpite sandīpitayoḥ sandīpiteṣu

Compound sandīpita -

Adverb -sandīpitam -sandīpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria