Declension table of ?sandīpita

Deva

MasculineSingularDualPlural
Nominativesandīpitaḥ sandīpitau sandīpitāḥ
Vocativesandīpita sandīpitau sandīpitāḥ
Accusativesandīpitam sandīpitau sandīpitān
Instrumentalsandīpitena sandīpitābhyām sandīpitaiḥ sandīpitebhiḥ
Dativesandīpitāya sandīpitābhyām sandīpitebhyaḥ
Ablativesandīpitāt sandīpitābhyām sandīpitebhyaḥ
Genitivesandīpitasya sandīpitayoḥ sandīpitānām
Locativesandīpite sandīpitayoḥ sandīpiteṣu

Compound sandīpita -

Adverb -sandīpitam -sandīpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria