Declension table of ?sandīpanavatā

Deva

FeminineSingularDualPlural
Nominativesandīpanavatā sandīpanavate sandīpanavatāḥ
Vocativesandīpanavate sandīpanavate sandīpanavatāḥ
Accusativesandīpanavatām sandīpanavate sandīpanavatāḥ
Instrumentalsandīpanavatayā sandīpanavatābhyām sandīpanavatābhiḥ
Dativesandīpanavatāyai sandīpanavatābhyām sandīpanavatābhyaḥ
Ablativesandīpanavatāyāḥ sandīpanavatābhyām sandīpanavatābhyaḥ
Genitivesandīpanavatāyāḥ sandīpanavatayoḥ sandīpanavatānām
Locativesandīpanavatāyām sandīpanavatayoḥ sandīpanavatāsu

Adverb -sandīpanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria