Declension table of sandīpanavat

Deva

MasculineSingularDualPlural
Nominativesandīpanavān sandīpanavantau sandīpanavantaḥ
Vocativesandīpanavan sandīpanavantau sandīpanavantaḥ
Accusativesandīpanavantam sandīpanavantau sandīpanavataḥ
Instrumentalsandīpanavatā sandīpanavadbhyām sandīpanavadbhiḥ
Dativesandīpanavate sandīpanavadbhyām sandīpanavadbhyaḥ
Ablativesandīpanavataḥ sandīpanavadbhyām sandīpanavadbhyaḥ
Genitivesandīpanavataḥ sandīpanavatoḥ sandīpanavatām
Locativesandīpanavati sandīpanavatoḥ sandīpanavatsu

Compound sandīpanavat -

Adverb -sandīpanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria