Declension table of ?sandīkṣitā

Deva

FeminineSingularDualPlural
Nominativesandīkṣitā sandīkṣite sandīkṣitāḥ
Vocativesandīkṣite sandīkṣite sandīkṣitāḥ
Accusativesandīkṣitām sandīkṣite sandīkṣitāḥ
Instrumentalsandīkṣitayā sandīkṣitābhyām sandīkṣitābhiḥ
Dativesandīkṣitāyai sandīkṣitābhyām sandīkṣitābhyaḥ
Ablativesandīkṣitāyāḥ sandīkṣitābhyām sandīkṣitābhyaḥ
Genitivesandīkṣitāyāḥ sandīkṣitayoḥ sandīkṣitānām
Locativesandīkṣitāyām sandīkṣitayoḥ sandīkṣitāsu

Adverb -sandīkṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria