Declension table of ?sandīkṣita

Deva

NeuterSingularDualPlural
Nominativesandīkṣitam sandīkṣite sandīkṣitāni
Vocativesandīkṣita sandīkṣite sandīkṣitāni
Accusativesandīkṣitam sandīkṣite sandīkṣitāni
Instrumentalsandīkṣitena sandīkṣitābhyām sandīkṣitaiḥ
Dativesandīkṣitāya sandīkṣitābhyām sandīkṣitebhyaḥ
Ablativesandīkṣitāt sandīkṣitābhyām sandīkṣitebhyaḥ
Genitivesandīkṣitasya sandīkṣitayoḥ sandīkṣitānām
Locativesandīkṣite sandīkṣitayoḥ sandīkṣiteṣu

Compound sandīkṣita -

Adverb -sandīkṣitam -sandīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria