Declension table of ?sandīkṣita

Deva

MasculineSingularDualPlural
Nominativesandīkṣitaḥ sandīkṣitau sandīkṣitāḥ
Vocativesandīkṣita sandīkṣitau sandīkṣitāḥ
Accusativesandīkṣitam sandīkṣitau sandīkṣitān
Instrumentalsandīkṣitena sandīkṣitābhyām sandīkṣitaiḥ sandīkṣitebhiḥ
Dativesandīkṣitāya sandīkṣitābhyām sandīkṣitebhyaḥ
Ablativesandīkṣitāt sandīkṣitābhyām sandīkṣitebhyaḥ
Genitivesandīkṣitasya sandīkṣitayoḥ sandīkṣitānām
Locativesandīkṣite sandīkṣitayoḥ sandīkṣiteṣu

Compound sandīkṣita -

Adverb -sandīkṣitam -sandīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria