Declension table of ?sandigdhīkṛta

Deva

NeuterSingularDualPlural
Nominativesandigdhīkṛtam sandigdhīkṛte sandigdhīkṛtāni
Vocativesandigdhīkṛta sandigdhīkṛte sandigdhīkṛtāni
Accusativesandigdhīkṛtam sandigdhīkṛte sandigdhīkṛtāni
Instrumentalsandigdhīkṛtena sandigdhīkṛtābhyām sandigdhīkṛtaiḥ
Dativesandigdhīkṛtāya sandigdhīkṛtābhyām sandigdhīkṛtebhyaḥ
Ablativesandigdhīkṛtāt sandigdhīkṛtābhyām sandigdhīkṛtebhyaḥ
Genitivesandigdhīkṛtasya sandigdhīkṛtayoḥ sandigdhīkṛtānām
Locativesandigdhīkṛte sandigdhīkṛtayoḥ sandigdhīkṛteṣu

Compound sandigdhīkṛta -

Adverb -sandigdhīkṛtam -sandigdhīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria