Declension table of ?sandigdhatā

Deva

FeminineSingularDualPlural
Nominativesandigdhatā sandigdhate sandigdhatāḥ
Vocativesandigdhate sandigdhate sandigdhatāḥ
Accusativesandigdhatām sandigdhate sandigdhatāḥ
Instrumentalsandigdhatayā sandigdhatābhyām sandigdhatābhiḥ
Dativesandigdhatāyai sandigdhatābhyām sandigdhatābhyaḥ
Ablativesandigdhatāyāḥ sandigdhatābhyām sandigdhatābhyaḥ
Genitivesandigdhatāyāḥ sandigdhatayoḥ sandigdhatānām
Locativesandigdhatāyām sandigdhatayoḥ sandigdhatāsu

Adverb -sandigdhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria