Declension table of ?sandigdhaphala

Deva

NeuterSingularDualPlural
Nominativesandigdhaphalam sandigdhaphale sandigdhaphalāni
Vocativesandigdhaphala sandigdhaphale sandigdhaphalāni
Accusativesandigdhaphalam sandigdhaphale sandigdhaphalāni
Instrumentalsandigdhaphalena sandigdhaphalābhyām sandigdhaphalaiḥ
Dativesandigdhaphalāya sandigdhaphalābhyām sandigdhaphalebhyaḥ
Ablativesandigdhaphalāt sandigdhaphalābhyām sandigdhaphalebhyaḥ
Genitivesandigdhaphalasya sandigdhaphalayoḥ sandigdhaphalānām
Locativesandigdhaphale sandigdhaphalayoḥ sandigdhaphaleṣu

Compound sandigdhaphala -

Adverb -sandigdhaphalam -sandigdhaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria