Declension table of ?sandigdhaniścaya

Deva

MasculineSingularDualPlural
Nominativesandigdhaniścayaḥ sandigdhaniścayau sandigdhaniścayāḥ
Vocativesandigdhaniścaya sandigdhaniścayau sandigdhaniścayāḥ
Accusativesandigdhaniścayam sandigdhaniścayau sandigdhaniścayān
Instrumentalsandigdhaniścayena sandigdhaniścayābhyām sandigdhaniścayaiḥ sandigdhaniścayebhiḥ
Dativesandigdhaniścayāya sandigdhaniścayābhyām sandigdhaniścayebhyaḥ
Ablativesandigdhaniścayāt sandigdhaniścayābhyām sandigdhaniścayebhyaḥ
Genitivesandigdhaniścayasya sandigdhaniścayayoḥ sandigdhaniścayānām
Locativesandigdhaniścaye sandigdhaniścayayoḥ sandigdhaniścayeṣu

Compound sandigdhaniścaya -

Adverb -sandigdhaniścayam -sandigdhaniścayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria