Declension table of ?sandigdhārthā

Deva

FeminineSingularDualPlural
Nominativesandigdhārthā sandigdhārthe sandigdhārthāḥ
Vocativesandigdhārthe sandigdhārthe sandigdhārthāḥ
Accusativesandigdhārthām sandigdhārthe sandigdhārthāḥ
Instrumentalsandigdhārthayā sandigdhārthābhyām sandigdhārthābhiḥ
Dativesandigdhārthāyai sandigdhārthābhyām sandigdhārthābhyaḥ
Ablativesandigdhārthāyāḥ sandigdhārthābhyām sandigdhārthābhyaḥ
Genitivesandigdhārthāyāḥ sandigdhārthayoḥ sandigdhārthānām
Locativesandigdhārthāyām sandigdhārthayoḥ sandigdhārthāsu

Adverb -sandigdhārtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria