Declension table of ?sandigdhākṣara

Deva

NeuterSingularDualPlural
Nominativesandigdhākṣaram sandigdhākṣare sandigdhākṣarāṇi
Vocativesandigdhākṣara sandigdhākṣare sandigdhākṣarāṇi
Accusativesandigdhākṣaram sandigdhākṣare sandigdhākṣarāṇi
Instrumentalsandigdhākṣareṇa sandigdhākṣarābhyām sandigdhākṣaraiḥ
Dativesandigdhākṣarāya sandigdhākṣarābhyām sandigdhākṣarebhyaḥ
Ablativesandigdhākṣarāt sandigdhākṣarābhyām sandigdhākṣarebhyaḥ
Genitivesandigdhākṣarasya sandigdhākṣarayoḥ sandigdhākṣarāṇām
Locativesandigdhākṣare sandigdhākṣarayoḥ sandigdhākṣareṣu

Compound sandigdhākṣara -

Adverb -sandigdhākṣaram -sandigdhākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria