Declension table of ?sandidhakṣu

Deva

NeuterSingularDualPlural
Nominativesandidhakṣu sandidhakṣuṇī sandidhakṣūṇi
Vocativesandidhakṣu sandidhakṣuṇī sandidhakṣūṇi
Accusativesandidhakṣu sandidhakṣuṇī sandidhakṣūṇi
Instrumentalsandidhakṣuṇā sandidhakṣubhyām sandidhakṣubhiḥ
Dativesandidhakṣuṇe sandidhakṣubhyām sandidhakṣubhyaḥ
Ablativesandidhakṣuṇaḥ sandidhakṣubhyām sandidhakṣubhyaḥ
Genitivesandidhakṣuṇaḥ sandidhakṣuṇoḥ sandidhakṣūṇām
Locativesandidhakṣuṇi sandidhakṣuṇoḥ sandidhakṣuṣu

Compound sandidhakṣu -

Adverb -sandidhakṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria