Declension table of ?sandidṛkṣu

Deva

MasculineSingularDualPlural
Nominativesandidṛkṣuḥ sandidṛkṣū sandidṛkṣavaḥ
Vocativesandidṛkṣo sandidṛkṣū sandidṛkṣavaḥ
Accusativesandidṛkṣum sandidṛkṣū sandidṛkṣūn
Instrumentalsandidṛkṣuṇā sandidṛkṣubhyām sandidṛkṣubhiḥ
Dativesandidṛkṣave sandidṛkṣubhyām sandidṛkṣubhyaḥ
Ablativesandidṛkṣoḥ sandidṛkṣubhyām sandidṛkṣubhyaḥ
Genitivesandidṛkṣoḥ sandidṛkṣvoḥ sandidṛkṣūṇām
Locativesandidṛkṣau sandidṛkṣvoḥ sandidṛkṣuṣu

Compound sandidṛkṣu -

Adverb -sandidṛkṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria