Declension table of ?sandiṣṭārtha

Deva

MasculineSingularDualPlural
Nominativesandiṣṭārthaḥ sandiṣṭārthau sandiṣṭārthāḥ
Vocativesandiṣṭārtha sandiṣṭārthau sandiṣṭārthāḥ
Accusativesandiṣṭārtham sandiṣṭārthau sandiṣṭārthān
Instrumentalsandiṣṭārthena sandiṣṭārthābhyām sandiṣṭārthaiḥ sandiṣṭārthebhiḥ
Dativesandiṣṭārthāya sandiṣṭārthābhyām sandiṣṭārthebhyaḥ
Ablativesandiṣṭārthāt sandiṣṭārthābhyām sandiṣṭārthebhyaḥ
Genitivesandiṣṭārthasya sandiṣṭārthayoḥ sandiṣṭārthānām
Locativesandiṣṭārthe sandiṣṭārthayoḥ sandiṣṭārtheṣu

Compound sandiṣṭārtha -

Adverb -sandiṣṭārtham -sandiṣṭārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria