Declension table of ?sandhyāśaṅkhadhvani

Deva

MasculineSingularDualPlural
Nominativesandhyāśaṅkhadhvaniḥ sandhyāśaṅkhadhvanī sandhyāśaṅkhadhvanayaḥ
Vocativesandhyāśaṅkhadhvane sandhyāśaṅkhadhvanī sandhyāśaṅkhadhvanayaḥ
Accusativesandhyāśaṅkhadhvanim sandhyāśaṅkhadhvanī sandhyāśaṅkhadhvanīn
Instrumentalsandhyāśaṅkhadhvaninā sandhyāśaṅkhadhvanibhyām sandhyāśaṅkhadhvanibhiḥ
Dativesandhyāśaṅkhadhvanaye sandhyāśaṅkhadhvanibhyām sandhyāśaṅkhadhvanibhyaḥ
Ablativesandhyāśaṅkhadhvaneḥ sandhyāśaṅkhadhvanibhyām sandhyāśaṅkhadhvanibhyaḥ
Genitivesandhyāśaṅkhadhvaneḥ sandhyāśaṅkhadhvanyoḥ sandhyāśaṅkhadhvanīnām
Locativesandhyāśaṅkhadhvanau sandhyāśaṅkhadhvanyoḥ sandhyāśaṅkhadhvaniṣu

Compound sandhyāśaṅkhadhvani -

Adverb -sandhyāśaṅkhadhvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria