Declension table of ?sandhyāvāsa

Deva

MasculineSingularDualPlural
Nominativesandhyāvāsaḥ sandhyāvāsau sandhyāvāsāḥ
Vocativesandhyāvāsa sandhyāvāsau sandhyāvāsāḥ
Accusativesandhyāvāsam sandhyāvāsau sandhyāvāsān
Instrumentalsandhyāvāsena sandhyāvāsābhyām sandhyāvāsaiḥ sandhyāvāsebhiḥ
Dativesandhyāvāsāya sandhyāvāsābhyām sandhyāvāsebhyaḥ
Ablativesandhyāvāsāt sandhyāvāsābhyām sandhyāvāsebhyaḥ
Genitivesandhyāvāsasya sandhyāvāsayoḥ sandhyāvāsānām
Locativesandhyāvāse sandhyāvāsayoḥ sandhyāvāseṣu

Compound sandhyāvāsa -

Adverb -sandhyāvāsam -sandhyāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria