Declension table of ?sandhyātrayavidhi

Deva

MasculineSingularDualPlural
Nominativesandhyātrayavidhiḥ sandhyātrayavidhī sandhyātrayavidhayaḥ
Vocativesandhyātrayavidhe sandhyātrayavidhī sandhyātrayavidhayaḥ
Accusativesandhyātrayavidhim sandhyātrayavidhī sandhyātrayavidhīn
Instrumentalsandhyātrayavidhinā sandhyātrayavidhibhyām sandhyātrayavidhibhiḥ
Dativesandhyātrayavidhaye sandhyātrayavidhibhyām sandhyātrayavidhibhyaḥ
Ablativesandhyātrayavidheḥ sandhyātrayavidhibhyām sandhyātrayavidhibhyaḥ
Genitivesandhyātrayavidheḥ sandhyātrayavidhyoḥ sandhyātrayavidhīnām
Locativesandhyātrayavidhau sandhyātrayavidhyoḥ sandhyātrayavidhiṣu

Compound sandhyātrayavidhi -

Adverb -sandhyātrayavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria