Declension table of ?sandhyātrayaprayoga

Deva

MasculineSingularDualPlural
Nominativesandhyātrayaprayogaḥ sandhyātrayaprayogau sandhyātrayaprayogāḥ
Vocativesandhyātrayaprayoga sandhyātrayaprayogau sandhyātrayaprayogāḥ
Accusativesandhyātrayaprayogam sandhyātrayaprayogau sandhyātrayaprayogān
Instrumentalsandhyātrayaprayogeṇa sandhyātrayaprayogābhyām sandhyātrayaprayogaiḥ sandhyātrayaprayogebhiḥ
Dativesandhyātrayaprayogāya sandhyātrayaprayogābhyām sandhyātrayaprayogebhyaḥ
Ablativesandhyātrayaprayogāt sandhyātrayaprayogābhyām sandhyātrayaprayogebhyaḥ
Genitivesandhyātrayaprayogasya sandhyātrayaprayogayoḥ sandhyātrayaprayogāṇām
Locativesandhyātrayaprayoge sandhyātrayaprayogayoḥ sandhyātrayaprayogeṣu

Compound sandhyātrayaprayoga -

Adverb -sandhyātrayaprayogam -sandhyātrayaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria