Declension table of ?sandhyāsamaya

Deva

MasculineSingularDualPlural
Nominativesandhyāsamayaḥ sandhyāsamayau sandhyāsamayāḥ
Vocativesandhyāsamaya sandhyāsamayau sandhyāsamayāḥ
Accusativesandhyāsamayam sandhyāsamayau sandhyāsamayān
Instrumentalsandhyāsamayena sandhyāsamayābhyām sandhyāsamayaiḥ sandhyāsamayebhiḥ
Dativesandhyāsamayāya sandhyāsamayābhyām sandhyāsamayebhyaḥ
Ablativesandhyāsamayāt sandhyāsamayābhyām sandhyāsamayebhyaḥ
Genitivesandhyāsamayasya sandhyāsamayayoḥ sandhyāsamayānām
Locativesandhyāsamaye sandhyāsamayayoḥ sandhyāsamayeṣu

Compound sandhyāsamaya -

Adverb -sandhyāsamayam -sandhyāsamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria