Declension table of ?sandhyāpuṣpī

Deva

FeminineSingularDualPlural
Nominativesandhyāpuṣpī sandhyāpuṣpyau sandhyāpuṣpyaḥ
Vocativesandhyāpuṣpi sandhyāpuṣpyau sandhyāpuṣpyaḥ
Accusativesandhyāpuṣpīm sandhyāpuṣpyau sandhyāpuṣpīḥ
Instrumentalsandhyāpuṣpyā sandhyāpuṣpībhyām sandhyāpuṣpībhiḥ
Dativesandhyāpuṣpyai sandhyāpuṣpībhyām sandhyāpuṣpībhyaḥ
Ablativesandhyāpuṣpyāḥ sandhyāpuṣpībhyām sandhyāpuṣpībhyaḥ
Genitivesandhyāpuṣpyāḥ sandhyāpuṣpyoḥ sandhyāpuṣpīṇām
Locativesandhyāpuṣpyām sandhyāpuṣpyoḥ sandhyāpuṣpīṣu

Compound sandhyāpuṣpi - sandhyāpuṣpī -

Adverb -sandhyāpuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria