Declension table of ?sandhyāprayoga

Deva

MasculineSingularDualPlural
Nominativesandhyāprayogaḥ sandhyāprayogau sandhyāprayogāḥ
Vocativesandhyāprayoga sandhyāprayogau sandhyāprayogāḥ
Accusativesandhyāprayogam sandhyāprayogau sandhyāprayogān
Instrumentalsandhyāprayogeṇa sandhyāprayogābhyām sandhyāprayogaiḥ sandhyāprayogebhiḥ
Dativesandhyāprayogāya sandhyāprayogābhyām sandhyāprayogebhyaḥ
Ablativesandhyāprayogāt sandhyāprayogābhyām sandhyāprayogebhyaḥ
Genitivesandhyāprayogasya sandhyāprayogayoḥ sandhyāprayogāṇām
Locativesandhyāprayoge sandhyāprayogayoḥ sandhyāprayogeṣu

Compound sandhyāprayoga -

Adverb -sandhyāprayogam -sandhyāprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria