Declension table of ?sandhyāpaddhati

Deva

FeminineSingularDualPlural
Nominativesandhyāpaddhatiḥ sandhyāpaddhatī sandhyāpaddhatayaḥ
Vocativesandhyāpaddhate sandhyāpaddhatī sandhyāpaddhatayaḥ
Accusativesandhyāpaddhatim sandhyāpaddhatī sandhyāpaddhatīḥ
Instrumentalsandhyāpaddhatyā sandhyāpaddhatibhyām sandhyāpaddhatibhiḥ
Dativesandhyāpaddhatyai sandhyāpaddhataye sandhyāpaddhatibhyām sandhyāpaddhatibhyaḥ
Ablativesandhyāpaddhatyāḥ sandhyāpaddhateḥ sandhyāpaddhatibhyām sandhyāpaddhatibhyaḥ
Genitivesandhyāpaddhatyāḥ sandhyāpaddhateḥ sandhyāpaddhatyoḥ sandhyāpaddhatīnām
Locativesandhyāpaddhatyām sandhyāpaddhatau sandhyāpaddhatyoḥ sandhyāpaddhatiṣu

Compound sandhyāpaddhati -

Adverb -sandhyāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria