Declension table of ?sandhyāmayī

Deva

FeminineSingularDualPlural
Nominativesandhyāmayī sandhyāmayyau sandhyāmayyaḥ
Vocativesandhyāmayi sandhyāmayyau sandhyāmayyaḥ
Accusativesandhyāmayīm sandhyāmayyau sandhyāmayīḥ
Instrumentalsandhyāmayyā sandhyāmayībhyām sandhyāmayībhiḥ
Dativesandhyāmayyai sandhyāmayībhyām sandhyāmayībhyaḥ
Ablativesandhyāmayyāḥ sandhyāmayībhyām sandhyāmayībhyaḥ
Genitivesandhyāmayyāḥ sandhyāmayyoḥ sandhyāmayīnām
Locativesandhyāmayyām sandhyāmayyoḥ sandhyāmayīṣu

Compound sandhyāmayi - sandhyāmayī -

Adverb -sandhyāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria