Declension table of ?sandhyāmāhātmya

Deva

NeuterSingularDualPlural
Nominativesandhyāmāhātmyam sandhyāmāhātmye sandhyāmāhātmyāni
Vocativesandhyāmāhātmya sandhyāmāhātmye sandhyāmāhātmyāni
Accusativesandhyāmāhātmyam sandhyāmāhātmye sandhyāmāhātmyāni
Instrumentalsandhyāmāhātmyena sandhyāmāhātmyābhyām sandhyāmāhātmyaiḥ
Dativesandhyāmāhātmyāya sandhyāmāhātmyābhyām sandhyāmāhātmyebhyaḥ
Ablativesandhyāmāhātmyāt sandhyāmāhātmyābhyām sandhyāmāhātmyebhyaḥ
Genitivesandhyāmāhātmyasya sandhyāmāhātmyayoḥ sandhyāmāhātmyānām
Locativesandhyāmāhātmye sandhyāmāhātmyayoḥ sandhyāmāhātmyeṣu

Compound sandhyāmāhātmya -

Adverb -sandhyāmāhātmyam -sandhyāmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria