Declension table of ?sandhyākramapaddhati

Deva

FeminineSingularDualPlural
Nominativesandhyākramapaddhatiḥ sandhyākramapaddhatī sandhyākramapaddhatayaḥ
Vocativesandhyākramapaddhate sandhyākramapaddhatī sandhyākramapaddhatayaḥ
Accusativesandhyākramapaddhatim sandhyākramapaddhatī sandhyākramapaddhatīḥ
Instrumentalsandhyākramapaddhatyā sandhyākramapaddhatibhyām sandhyākramapaddhatibhiḥ
Dativesandhyākramapaddhatyai sandhyākramapaddhataye sandhyākramapaddhatibhyām sandhyākramapaddhatibhyaḥ
Ablativesandhyākramapaddhatyāḥ sandhyākramapaddhateḥ sandhyākramapaddhatibhyām sandhyākramapaddhatibhyaḥ
Genitivesandhyākramapaddhatyāḥ sandhyākramapaddhateḥ sandhyākramapaddhatyoḥ sandhyākramapaddhatīnām
Locativesandhyākramapaddhatyām sandhyākramapaddhatau sandhyākramapaddhatyoḥ sandhyākramapaddhatiṣu

Compound sandhyākramapaddhati -

Adverb -sandhyākramapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria