Declension table of ?sandhyābhāṣya

Deva

NeuterSingularDualPlural
Nominativesandhyābhāṣyam sandhyābhāṣye sandhyābhāṣyāṇi
Vocativesandhyābhāṣya sandhyābhāṣye sandhyābhāṣyāṇi
Accusativesandhyābhāṣyam sandhyābhāṣye sandhyābhāṣyāṇi
Instrumentalsandhyābhāṣyeṇa sandhyābhāṣyābhyām sandhyābhāṣyaiḥ
Dativesandhyābhāṣyāya sandhyābhāṣyābhyām sandhyābhāṣyebhyaḥ
Ablativesandhyābhāṣyāt sandhyābhāṣyābhyām sandhyābhāṣyebhyaḥ
Genitivesandhyābhāṣyasya sandhyābhāṣyayoḥ sandhyābhāṣyāṇām
Locativesandhyābhāṣye sandhyābhāṣyayoḥ sandhyābhāṣyeṣu

Compound sandhyābhāṣya -

Adverb -sandhyābhāṣyam -sandhyābhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria