Declension table of ?sandhyābala

Deva

MasculineSingularDualPlural
Nominativesandhyābalaḥ sandhyābalau sandhyābalāḥ
Vocativesandhyābala sandhyābalau sandhyābalāḥ
Accusativesandhyābalam sandhyābalau sandhyābalān
Instrumentalsandhyābalena sandhyābalābhyām sandhyābalaiḥ sandhyābalebhiḥ
Dativesandhyābalāya sandhyābalābhyām sandhyābalebhyaḥ
Ablativesandhyābalāt sandhyābalābhyām sandhyābalebhyaḥ
Genitivesandhyābalasya sandhyābalayoḥ sandhyābalānām
Locativesandhyābale sandhyābalayoḥ sandhyābaleṣu

Compound sandhyābala -

Adverb -sandhyābalam -sandhyābalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria