Declension table of ?sandhyāṃśaka

Deva

MasculineSingularDualPlural
Nominativesandhyāṃśakaḥ sandhyāṃśakau sandhyāṃśakāḥ
Vocativesandhyāṃśaka sandhyāṃśakau sandhyāṃśakāḥ
Accusativesandhyāṃśakam sandhyāṃśakau sandhyāṃśakān
Instrumentalsandhyāṃśakena sandhyāṃśakābhyām sandhyāṃśakaiḥ sandhyāṃśakebhiḥ
Dativesandhyāṃśakāya sandhyāṃśakābhyām sandhyāṃśakebhyaḥ
Ablativesandhyāṃśakāt sandhyāṃśakābhyām sandhyāṃśakebhyaḥ
Genitivesandhyāṃśakasya sandhyāṃśakayoḥ sandhyāṃśakānām
Locativesandhyāṃśake sandhyāṃśakayoḥ sandhyāṃśakeṣu

Compound sandhyāṃśaka -

Adverb -sandhyāṃśakam -sandhyāṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria