Declension table of ?sandhyāṃsa

Deva

NeuterSingularDualPlural
Nominativesandhyāṃsam sandhyāṃse sandhyāṃsāni
Vocativesandhyāṃsa sandhyāṃse sandhyāṃsāni
Accusativesandhyāṃsam sandhyāṃse sandhyāṃsāni
Instrumentalsandhyāṃsena sandhyāṃsābhyām sandhyāṃsaiḥ
Dativesandhyāṃsāya sandhyāṃsābhyām sandhyāṃsebhyaḥ
Ablativesandhyāṃsāt sandhyāṃsābhyām sandhyāṃsebhyaḥ
Genitivesandhyāṃsasya sandhyāṃsayoḥ sandhyāṃsānām
Locativesandhyāṃse sandhyāṃsayoḥ sandhyāṃseṣu

Compound sandhyāṃsa -

Adverb -sandhyāṃsam -sandhyāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria