Declension table of ?sandhyāṃsa

Deva

MasculineSingularDualPlural
Nominativesandhyāṃsaḥ sandhyāṃsau sandhyāṃsāḥ
Vocativesandhyāṃsa sandhyāṃsau sandhyāṃsāḥ
Accusativesandhyāṃsam sandhyāṃsau sandhyāṃsān
Instrumentalsandhyāṃsena sandhyāṃsābhyām sandhyāṃsaiḥ sandhyāṃsebhiḥ
Dativesandhyāṃsāya sandhyāṃsābhyām sandhyāṃsebhyaḥ
Ablativesandhyāṃsāt sandhyāṃsābhyām sandhyāṃsebhyaḥ
Genitivesandhyāṃsasya sandhyāṃsayoḥ sandhyāṃsānām
Locativesandhyāṃse sandhyāṃsayoḥ sandhyāṃseṣu

Compound sandhyāṃsa -

Adverb -sandhyāṃsam -sandhyāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria