Declension table of ?sandhiviparyaya

Deva

MasculineSingularDualPlural
Nominativesandhiviparyayaḥ sandhiviparyayau sandhiviparyayāḥ
Vocativesandhiviparyaya sandhiviparyayau sandhiviparyayāḥ
Accusativesandhiviparyayam sandhiviparyayau sandhiviparyayān
Instrumentalsandhiviparyayeṇa sandhiviparyayābhyām sandhiviparyayaiḥ sandhiviparyayebhiḥ
Dativesandhiviparyayāya sandhiviparyayābhyām sandhiviparyayebhyaḥ
Ablativesandhiviparyayāt sandhiviparyayābhyām sandhiviparyayebhyaḥ
Genitivesandhiviparyayasya sandhiviparyayayoḥ sandhiviparyayāṇām
Locativesandhiviparyaye sandhiviparyayayoḥ sandhiviparyayeṣu

Compound sandhiviparyaya -

Adverb -sandhiviparyayam -sandhiviparyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria