Declension table of ?sandhivigrahādhikārin

Deva

MasculineSingularDualPlural
Nominativesandhivigrahādhikārī sandhivigrahādhikāriṇau sandhivigrahādhikāriṇaḥ
Vocativesandhivigrahādhikārin sandhivigrahādhikāriṇau sandhivigrahādhikāriṇaḥ
Accusativesandhivigrahādhikāriṇam sandhivigrahādhikāriṇau sandhivigrahādhikāriṇaḥ
Instrumentalsandhivigrahādhikāriṇā sandhivigrahādhikāribhyām sandhivigrahādhikāribhiḥ
Dativesandhivigrahādhikāriṇe sandhivigrahādhikāribhyām sandhivigrahādhikāribhyaḥ
Ablativesandhivigrahādhikāriṇaḥ sandhivigrahādhikāribhyām sandhivigrahādhikāribhyaḥ
Genitivesandhivigrahādhikāriṇaḥ sandhivigrahādhikāriṇoḥ sandhivigrahādhikāriṇām
Locativesandhivigrahādhikāriṇi sandhivigrahādhikāriṇoḥ sandhivigrahādhikāriṣu

Compound sandhivigrahādhikāri -

Adverb -sandhivigrahādhikāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria