Declension table of ?sandhividā

Deva

FeminineSingularDualPlural
Nominativesandhividā sandhivide sandhividāḥ
Vocativesandhivide sandhivide sandhividāḥ
Accusativesandhividām sandhivide sandhividāḥ
Instrumentalsandhividayā sandhividābhyām sandhividābhiḥ
Dativesandhividāyai sandhividābhyām sandhividābhyaḥ
Ablativesandhividāyāḥ sandhividābhyām sandhividābhyaḥ
Genitivesandhividāyāḥ sandhividayoḥ sandhividānām
Locativesandhividāyām sandhividayoḥ sandhividāsu

Adverb -sandhividam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria