Declension table of ?sandhitavyā

Deva

FeminineSingularDualPlural
Nominativesandhitavyā sandhitavye sandhitavyāḥ
Vocativesandhitavye sandhitavye sandhitavyāḥ
Accusativesandhitavyām sandhitavye sandhitavyāḥ
Instrumentalsandhitavyayā sandhitavyābhyām sandhitavyābhiḥ
Dativesandhitavyāyai sandhitavyābhyām sandhitavyābhyaḥ
Ablativesandhitavyāyāḥ sandhitavyābhyām sandhitavyābhyaḥ
Genitivesandhitavyāyāḥ sandhitavyayoḥ sandhitavyānām
Locativesandhitavyāyām sandhitavyayoḥ sandhitavyāsu

Adverb -sandhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria