Declension table of ?sandhitavya

Deva

NeuterSingularDualPlural
Nominativesandhitavyam sandhitavye sandhitavyāni
Vocativesandhitavya sandhitavye sandhitavyāni
Accusativesandhitavyam sandhitavye sandhitavyāni
Instrumentalsandhitavyena sandhitavyābhyām sandhitavyaiḥ
Dativesandhitavyāya sandhitavyābhyām sandhitavyebhyaḥ
Ablativesandhitavyāt sandhitavyābhyām sandhitavyebhyaḥ
Genitivesandhitavyasya sandhitavyayoḥ sandhitavyānām
Locativesandhitavye sandhitavyayoḥ sandhitavyeṣu

Compound sandhitavya -

Adverb -sandhitavyam -sandhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria