Declension table of ?sandhirāga

Deva

MasculineSingularDualPlural
Nominativesandhirāgaḥ sandhirāgau sandhirāgāḥ
Vocativesandhirāga sandhirāgau sandhirāgāḥ
Accusativesandhirāgam sandhirāgau sandhirāgān
Instrumentalsandhirāgeṇa sandhirāgābhyām sandhirāgaiḥ sandhirāgebhiḥ
Dativesandhirāgāya sandhirāgābhyām sandhirāgebhyaḥ
Ablativesandhirāgāt sandhirāgābhyām sandhirāgebhyaḥ
Genitivesandhirāgasya sandhirāgayoḥ sandhirāgāṇām
Locativesandhirāge sandhirāgayoḥ sandhirāgeṣu

Compound sandhirāga -

Adverb -sandhirāgam -sandhirāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria