Declension table of ?sandhinīkṣīra

Deva

NeuterSingularDualPlural
Nominativesandhinīkṣīram sandhinīkṣīre sandhinīkṣīrāṇi
Vocativesandhinīkṣīra sandhinīkṣīre sandhinīkṣīrāṇi
Accusativesandhinīkṣīram sandhinīkṣīre sandhinīkṣīrāṇi
Instrumentalsandhinīkṣīreṇa sandhinīkṣīrābhyām sandhinīkṣīraiḥ
Dativesandhinīkṣīrāya sandhinīkṣīrābhyām sandhinīkṣīrebhyaḥ
Ablativesandhinīkṣīrāt sandhinīkṣīrābhyām sandhinīkṣīrebhyaḥ
Genitivesandhinīkṣīrasya sandhinīkṣīrayoḥ sandhinīkṣīrāṇām
Locativesandhinīkṣīre sandhinīkṣīrayoḥ sandhinīkṣīreṣu

Compound sandhinīkṣīra -

Adverb -sandhinīkṣīram -sandhinīkṣīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria