Declension table of ?sandhināla

Deva

MasculineSingularDualPlural
Nominativesandhinālaḥ sandhinālau sandhinālāḥ
Vocativesandhināla sandhinālau sandhinālāḥ
Accusativesandhinālam sandhinālau sandhinālān
Instrumentalsandhinālena sandhinālābhyām sandhinālaiḥ sandhinālebhiḥ
Dativesandhinālāya sandhinālābhyām sandhinālebhyaḥ
Ablativesandhinālāt sandhinālābhyām sandhinālebhyaḥ
Genitivesandhinālasya sandhinālayoḥ sandhinālānām
Locativesandhināle sandhinālayoḥ sandhināleṣu

Compound sandhināla -

Adverb -sandhinālam -sandhinālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria