Declension table of ?sandhimat

Deva

MasculineSingularDualPlural
Nominativesandhimān sandhimantau sandhimantaḥ
Vocativesandhiman sandhimantau sandhimantaḥ
Accusativesandhimantam sandhimantau sandhimataḥ
Instrumentalsandhimatā sandhimadbhyām sandhimadbhiḥ
Dativesandhimate sandhimadbhyām sandhimadbhyaḥ
Ablativesandhimataḥ sandhimadbhyām sandhimadbhyaḥ
Genitivesandhimataḥ sandhimatoḥ sandhimatām
Locativesandhimati sandhimatoḥ sandhimatsu

Compound sandhimat -

Adverb -sandhimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria