Declension table of ?sandhikāṣṭha

Deva

NeuterSingularDualPlural
Nominativesandhikāṣṭham sandhikāṣṭhe sandhikāṣṭhāni
Vocativesandhikāṣṭha sandhikāṣṭhe sandhikāṣṭhāni
Accusativesandhikāṣṭham sandhikāṣṭhe sandhikāṣṭhāni
Instrumentalsandhikāṣṭhena sandhikāṣṭhābhyām sandhikāṣṭhaiḥ
Dativesandhikāṣṭhāya sandhikāṣṭhābhyām sandhikāṣṭhebhyaḥ
Ablativesandhikāṣṭhāt sandhikāṣṭhābhyām sandhikāṣṭhebhyaḥ
Genitivesandhikāṣṭhasya sandhikāṣṭhayoḥ sandhikāṣṭhānām
Locativesandhikāṣṭhe sandhikāṣṭhayoḥ sandhikāṣṭheṣu

Compound sandhikāṣṭha -

Adverb -sandhikāṣṭham -sandhikāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria