Declension table of ?sandhīśvara

Deva

MasculineSingularDualPlural
Nominativesandhīśvaraḥ sandhīśvarau sandhīśvarāḥ
Vocativesandhīśvara sandhīśvarau sandhīśvarāḥ
Accusativesandhīśvaram sandhīśvarau sandhīśvarān
Instrumentalsandhīśvareṇa sandhīśvarābhyām sandhīśvaraiḥ sandhīśvarebhiḥ
Dativesandhīśvarāya sandhīśvarābhyām sandhīśvarebhyaḥ
Ablativesandhīśvarāt sandhīśvarābhyām sandhīśvarebhyaḥ
Genitivesandhīśvarasya sandhīśvarayoḥ sandhīśvarāṇām
Locativesandhīśvare sandhīśvarayoḥ sandhīśvareṣu

Compound sandhīśvara -

Adverb -sandhīśvaram -sandhīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria