Declension table of sandhīraṇa

Deva

MasculineSingularDualPlural
Nominativesandhīraṇaḥ sandhīraṇau sandhīraṇāḥ
Vocativesandhīraṇa sandhīraṇau sandhīraṇāḥ
Accusativesandhīraṇam sandhīraṇau sandhīraṇān
Instrumentalsandhīraṇena sandhīraṇābhyām sandhīraṇaiḥ
Dativesandhīraṇāya sandhīraṇābhyām sandhīraṇebhyaḥ
Ablativesandhīraṇāt sandhīraṇābhyām sandhīraṇebhyaḥ
Genitivesandhīraṇasya sandhīraṇayoḥ sandhīraṇānām
Locativesandhīraṇe sandhīraṇayoḥ sandhīraṇeṣu

Compound sandhīraṇa -

Adverb -sandhīraṇam -sandhīraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria