Declension table of ?sandhihāraka

Deva

MasculineSingularDualPlural
Nominativesandhihārakaḥ sandhihārakau sandhihārakāḥ
Vocativesandhihāraka sandhihārakau sandhihārakāḥ
Accusativesandhihārakam sandhihārakau sandhihārakān
Instrumentalsandhihārakeṇa sandhihārakābhyām sandhihārakaiḥ sandhihārakebhiḥ
Dativesandhihārakāya sandhihārakābhyām sandhihārakebhyaḥ
Ablativesandhihārakāt sandhihārakābhyām sandhihārakebhyaḥ
Genitivesandhihārakasya sandhihārakayoḥ sandhihārakāṇām
Locativesandhihārake sandhihārakayoḥ sandhihārakeṣu

Compound sandhihāraka -

Adverb -sandhihārakam -sandhihārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria