Declension table of ?sandhigupta

Deva

NeuterSingularDualPlural
Nominativesandhiguptam sandhigupte sandhiguptāni
Vocativesandhigupta sandhigupte sandhiguptāni
Accusativesandhiguptam sandhigupte sandhiguptāni
Instrumentalsandhiguptena sandhiguptābhyām sandhiguptaiḥ
Dativesandhiguptāya sandhiguptābhyām sandhiguptebhyaḥ
Ablativesandhiguptāt sandhiguptābhyām sandhiguptebhyaḥ
Genitivesandhiguptasya sandhiguptayoḥ sandhiguptānām
Locativesandhigupte sandhiguptayoḥ sandhigupteṣu

Compound sandhigupta -

Adverb -sandhiguptam -sandhiguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria