Declension table of ?sandhiga

Deva

MasculineSingularDualPlural
Nominativesandhigaḥ sandhigau sandhigāḥ
Vocativesandhiga sandhigau sandhigāḥ
Accusativesandhigam sandhigau sandhigān
Instrumentalsandhigena sandhigābhyām sandhigaiḥ
Dativesandhigāya sandhigābhyām sandhigebhyaḥ
Ablativesandhigāt sandhigābhyām sandhigebhyaḥ
Genitivesandhigasya sandhigayoḥ sandhigānām
Locativesandhige sandhigayoḥ sandhigeṣu

Compound sandhiga -

Adverb -sandhigam -sandhigāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria