Declension table of ?sandhiṣāman

Deva

NeuterSingularDualPlural
Nominativesandhiṣāma sandhiṣāmṇī sandhiṣāmāṇi
Vocativesandhiṣāman sandhiṣāma sandhiṣāmṇī sandhiṣāmāṇi
Accusativesandhiṣāma sandhiṣāmṇī sandhiṣāmāṇi
Instrumentalsandhiṣāmṇā sandhiṣāmabhyām sandhiṣāmabhiḥ
Dativesandhiṣāmṇe sandhiṣāmabhyām sandhiṣāmabhyaḥ
Ablativesandhiṣāmṇaḥ sandhiṣāmabhyām sandhiṣāmabhyaḥ
Genitivesandhiṣāmṇaḥ sandhiṣāmṇoḥ sandhiṣāmṇām
Locativesandhiṣāmṇi sandhiṣāmaṇi sandhiṣāmṇoḥ sandhiṣāmasu

Compound sandhiṣāma -

Adverb -sandhiṣāma -sandhiṣāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria