Declension table of ?sandharṣitā

Deva

FeminineSingularDualPlural
Nominativesandharṣitā sandharṣite sandharṣitāḥ
Vocativesandharṣite sandharṣite sandharṣitāḥ
Accusativesandharṣitām sandharṣite sandharṣitāḥ
Instrumentalsandharṣitayā sandharṣitābhyām sandharṣitābhiḥ
Dativesandharṣitāyai sandharṣitābhyām sandharṣitābhyaḥ
Ablativesandharṣitāyāḥ sandharṣitābhyām sandharṣitābhyaḥ
Genitivesandharṣitāyāḥ sandharṣitayoḥ sandharṣitānām
Locativesandharṣitāyām sandharṣitayoḥ sandharṣitāsu

Adverb -sandharṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria