Declension table of ?sandharṣita

Deva

NeuterSingularDualPlural
Nominativesandharṣitam sandharṣite sandharṣitāni
Vocativesandharṣita sandharṣite sandharṣitāni
Accusativesandharṣitam sandharṣite sandharṣitāni
Instrumentalsandharṣitena sandharṣitābhyām sandharṣitaiḥ
Dativesandharṣitāya sandharṣitābhyām sandharṣitebhyaḥ
Ablativesandharṣitāt sandharṣitābhyām sandharṣitebhyaḥ
Genitivesandharṣitasya sandharṣitayoḥ sandharṣitānām
Locativesandharṣite sandharṣitayoḥ sandharṣiteṣu

Compound sandharṣita -

Adverb -sandharṣitam -sandharṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria